Skip to main content

Text 20

Sloka 20

Devanagari

Dévanágarí

भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि ।
उज्जहार सदस्थोऽक्ष्णा य: शपन्तमसूसुचत् ॥ २० ॥

Text

Verš

bhagasya netre bhagavān
pātitasya ruṣā bhuvi
ujjahāra sada-stho ’kṣṇā
yaḥ śapantam asūsucat
bhagasya netre bhagavān
pātitasya ruṣā bhuvi
ujjahāra sada-stho ’kṣṇā
yaḥ śapantam asūsucat

Synonyms

Synonyma

bhagasya — of Bhaga; netre — both eyes; bhagavān — Vīrabhadra; pātitasya — having been thrust; ruṣā — with great anger; bhuvi — on the ground; ujjahāra — plucked out; sada-sthaḥ — while situated in the assembly of the Viśvasṛks; akṣṇā — by the movement of his eyebrows; yaḥ — who (Bhaga); śapantam — (Dakṣa) who was cursing (Lord Śiva); asūsucat — encouraged.

bhagasya — Bhagy; netre — obě oči; bhagavān — Vīrabhadra; pātitasya — přitlačeného; ruṣā — zuřivě; bhuvi — k zemi; ujjahāra — vydloubl; sada-sthaḥ — ve shromáždění Viśvasṛků; akṣṇā — pohybem obočí; yaḥ — kdo (Bhaga); śapantam — (Dakṣu) který proklel (Pána Śivu); asūsucat — povzbuzoval.

Translation

Překlad

Vīrabhadra immediately caught Bhaga, who had been moving his eyebrows during Bhṛgu’s cursing of Lord Śiva, and out of great anger thrust him to the ground and forcibly put out his eyes.

Vīrabhadra chytil Bhagu, který pohyboval obočím, když Dakṣa proklínal Pána Śivu, zuřivě ho přitlačil k zemi a vydloubl mu oči.