Skip to main content

Text 19

Sloka 19

Devanagari

Dévanágarí

जुह्वत: स्रुवहस्तस्य श्मश्रूणि भगवान् भव: ।
भृगोर्लुलुञ्चे सदसि योऽहसच्छ्‌मश्रु दर्शयन् ॥ १९ ॥

Text

Verš

juhvataḥ sruva-hastasya
śmaśrūṇi bhagavān bhavaḥ
bhṛgor luluñce sadasi
yo ’hasac chmaśru darśayan
juhvataḥ sruva-hastasya
śmaśrūṇi bhagavān bhavaḥ
bhṛgor luluñce sadasi
yo ’hasac chmaśru darśayan

Synonyms

Synonyma

juhvataḥ — offering sacrificial oblations; sruva-hastasya — with the sacrificial ladle in his hand; śmaśrūṇi — the mustache; bhagavān — the possessor of all opulences; bhavaḥ — Vīrabhadra; bhṛgoḥ — of Bhṛgu Muni; luluñce — tore out; sadasi — in the midst of the assembly; yaḥ — who (Bhṛgu Muni); ahasat — had smiled; śmaśru — his mustache; darśayan — showing.

juhvataḥ — obětoval; sruva-hastasya — s obětní lžící v ruce; śmaśrūṇi — knír; bhagavān — pán všeho bohatství; bhavaḥ — Vīrabhadra; bhṛgoḥ — Bhṛgu Muniho; luluñce — utrhl; sadasi — uprostřed shromáždění; yaḥ — kdo (Bhṛgu Muni); ahasat — usmíval se; śmaśru — jeho knír; darśayan — ukazoval.

Translation

Překlad

Vīrabhadra tore off the mustache of Bhṛgu, who was offering the sacrificial oblations with his hands in the fire.

Bhṛguovi, který vlastnoručně obětoval do posvátného ohně, Vīrabhadra utrhl knír.