Skip to main content

Text 17

Text 17

Devanagari

Devanagari

भृगुं बबन्ध मणिमान् वीरभद्र: प्रजापतिम् ।
चण्डेश: पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥

Text

Texto

bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt
bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt

Synonyms

Palabra por palabra

bhṛgum — Bhṛgu Muni; babandha — arrested; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — Prajāpati Dakṣa; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — Pūṣā; devam — the demigod; bhagam — Bhaga; nandīśvaraḥ — Nandīśvara; agrahīt — arrested.

bhṛgum — a Bhṛgu Muni; babandha — apresó; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — a Prajāpati Dakṣa; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — a Pūṣā; devam — al semidiós; bhagam — a Bhaga; nandīśvaraḥ — Nandīśvara; agrahīt — apresó.

Translation

Traducción

Maṇimān, one of the followers of Lord Śiva, arrested Bhṛgu Muni, and Vīrabhadra, the black demon, arrested Prajāpati Dakṣa. Another follower, who was named Caṇḍeśa, arrested Pūṣā. Nandīśvara arrested the demigod Bhaga.

Maṇimān, uno de los seguidores del Señor Śiva, apresó a Bhṛgu Muni, y Vīrabhadra, el demonio negro, a Prajāpati Dakṣa. Otro seguidor, cuyo nombre era Caṇḍeśa, apresó a Pūṣā. Nandīśvara apresó al semidiós Bhaga.