Skip to main content

Text 17

Sloka 17

Devanagari

Dévanágarí

भृगुं बबन्ध मणिमान् वीरभद्र: प्रजापतिम् ।
चण्डेश: पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥

Text

Verš

bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt
bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt

Synonyms

Synonyma

bhṛgum — Bhṛgu Muni; babandha — arrested; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — Prajāpati Dakṣa; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — Pūṣā; devam — the demigod; bhagam — Bhaga; nandīśvaraḥ — Nandīśvara; agrahīt — arrested.

bhṛgum — Bhṛgu Muniho; babandha — zajal; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — Prajāpatiho Dakṣu; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — Pūṣu; devam — poloboha; bhagam — Bhagu; nandīśvaraḥ — Nandīśvara; agrahīt — zajal.

Translation

Překlad

Maṇimān, one of the followers of Lord Śiva, arrested Bhṛgu Muni, and Vīrabhadra, the black demon, arrested Prajāpati Dakṣa. Another follower, who was named Caṇḍeśa, arrested Pūṣā. Nandīśvara arrested the demigod Bhaga.

Śivův přívrženec Maṇimān zajal Bhṛgu Muniho a černý démon Vīrabhadra Prajāpatiho Dakṣu. Další stoupenec Pána Śivy jménem Caṇḍeśa zajal Pūṣu a Nandīśvara poloboha Bhagu.