Skip to main content

Text 9

Text 9

Devanagari

Devanagari

योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नर: ।
तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९ ॥

Text

Texto

yo ’nusmarati sandhyāyāṁ
yuṣmān anudinaṁ naraḥ
tasya bhrātṛṣv ātma-sāmyaṁ
tathā bhūteṣu sauhṛdam
yo ’nusmarati sandhyāyāṁ
yuṣmān anudinaṁ naraḥ
tasya bhrātṛṣv ātma-sāmyaṁ
tathā bhūteṣu sauhṛdam

Synonyms

Palabra por palabra

yaḥ — one who; anusmarati — always remembers; sandhyāyām — in the evening; yuṣmān — you; anudinam — every day; naraḥ — human being; tasya bhrātṛṣu — with his brothers; ātma-sāmyam — personal equality; tathā — as also; bhūteṣu — with all living beings; sauhṛdam — friendship.

yaḥ — el que; anusmarati — siempre recuerde; sandhyāyām — en la tarde; yuṣmān — a ustedes; anudinam — cada día; naraḥ — ser humano; tasya bhrātṛṣu — con sus hermanos; ātma-sāmyam — ecuanimidad personal; tathā — como también; bhūteṣu — con todos los seres vivos; sauhṛdam — amistad.

Translation

Traducción

The Lord continued: Those who remember you every evening of every day will become friendly with their brothers and with all other living entities.

El Señor continuó: Aquellos que les recuerden al anochecer de cada día, serán amistosos con sus hermanos y con todas las demás entidades vivientes.