Skip to main content

Text 25

Sloka 25

Devanagari

Dévanágarí

यदि व्रजिष्यस्यतिहाय मद्वचो
भद्रं भवत्या न ततो भविष्यति ।
सम्भावितस्य स्वजनात्पराभवो
यदा स सद्यो मरणाय कल्पते ॥ २५ ॥

Text

Verš

yadi vrajiṣyasy atihāya mad-vaco
bhadraṁ bhavatyā na tato bhaviṣyati
sambhāvitasya sva-janāt parābhavo
yadā sa sadyo maraṇāya kalpate
yadi vrajiṣyasy atihāya mad-vaco
bhadraṁ bhavatyā na tato bhaviṣyati
sambhāvitasya sva-janāt parābhavo
yadā sa sadyo maraṇāya kalpate

Synonyms

Synonyma

yadi — if; vrajiṣyasi — you will go; atihāya — neglecting; mat-vacaḥ — my words; bhadram — good; bhavatyāḥ — your; na — not; tataḥ — then; bhaviṣyati — will become; sambhāvitasya — most respectable; sva-janāt — by your own relative; parābhavaḥ — are insulted; yadā — when; saḥ — that insult; sadyaḥ — immediately; maraṇāya — to death; kalpate — is equal.

yadi — jestliže; vrajiṣyasi — půjdeš; atihāya — bez ohledu; mat-vacaḥ — na má slova; bhadram — dobré; bhavatyāḥ — tvoje; na — ne; tataḥ — poté; bhaviṣyati — stane se; sambhāvitasya — velice vážená; svajanāt — vlastním příbuzným; parābhavaḥ — uražena; yadā — když; saḥ — taková urážka; sadyaḥ — ihned; maraṇāya — smrti; kalpate — rovná se.

Translation

Překlad

If in spite of this instruction you decide to go, neglecting my words, the future will not be good for you. You are most respectable, and when you are insulted by your relative, this insult will immediately be equal to death.

Rozhodneš-li se tam přesto jít, bez ohledu na má slova, nečeká tě dobrá budoucnost. Jsi velice vážená a urážka od vlastního příbuzného se bude ihned rovnat smrti.

Purport

Význam

Thus end the Bhaktivedanta purports of the Fourth Canto, Third Chapter, of the Śrīmad-Bhāgavatam, entitled “Talks Between Lord Śiva and Satī.”

Takto končí Bhaktivedantovy výklady ke třetí kapitole čtvrtého zpěvu Śrīmad-Bhāgavatamu, nazvané “Hovory mezi Pánem Śivou a Satī”.