Skip to main content

Text 12

Text 12

Devanagari

Devanagari

आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् ।
पितृहूर्दक्षिण: कर्ण उत्तरो देवहू: स्मृत: ॥ १२ ॥

Text

Texto

āpaṇo vyavahāro ’tra
citram andho bahūdanam
pitṛhūr dakṣiṇaḥ karṇa
uttaro devahūḥ smṛtaḥ
āpaṇo vyavahāro ’tra
citram andho bahūdanam
pitṛhūr dakṣiṇaḥ karṇa
uttaro devahūḥ smṛtaḥ

Synonyms

Palabra por palabra

āpaṇaḥ — named Āpaṇa; vyavahāraḥ — business of the tongue; atra — here; citram — of all varieties; andhaḥ — eatables; bahūdanam — named Bahūdana; pitṛ-hūḥ — named Pitṛhū; dakṣiṇaḥ — right; karṇaḥ — ear; uttaraḥ — left; deva-hūḥ — Devahū; smṛtaḥ — is called.

āpaṇaḥ — llamada Āpaṇa; vyavahāraḥ — ocupación de la lengua; atra — aquí; citram — de toda las variedades; andhaḥ — comestibles; bahūdanam — llamada Bahūdana; pitṛhūḥ — llamada Pitṛhū; dakṣiṇaḥ — derecho; karṇaḥ — oído; uttaraḥ — izquierdo; deva-hūḥ — Devahū; smṛtaḥ — se denomina.

Translation

Traducción

The city called Āpaṇa represents engagement of the tongue in speech, and Bahūdana is the variety of foodstuffs. The right ear is called the gate of Pitṛhū, and the left ear is called the gate of Devahū.

La ciudad de Āpaṇa representa al habla como ocupación de la lengua, y Bahūdana es la variedad de alimentos. El oído derecho es la puerta Pitṛhū, y el izquierdo, la puerta Devahū.