Skip to main content

Text 12

Sloka 12

Devanagari

Dévanágarí

आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् ।
पितृहूर्दक्षिण: कर्ण उत्तरो देवहू: स्मृत: ॥ १२ ॥

Text

Verš

āpaṇo vyavahāro ’tra
citram andho bahūdanam
pitṛhūr dakṣiṇaḥ karṇa
uttaro devahūḥ smṛtaḥ
āpaṇo vyavahāro ’tra
citram andho bahūdanam
pitṛhūr dakṣiṇaḥ karṇa
uttaro devahūḥ smṛtaḥ

Synonyms

Synonyma

āpaṇaḥ — named Āpaṇa; vyavahāraḥ — business of the tongue; atra — here; citram — of all varieties; andhaḥ — eatables; bahūdanam — named Bahūdana; pitṛ-hūḥ — named Pitṛhū; dakṣiṇaḥ — right; karṇaḥ — ear; uttaraḥ — left; deva-hūḥ — Devahū; smṛtaḥ — is called.

āpaṇaḥ — jménem Āpaṇa; vyavahāraḥ — činnost jazyka; atra — zde; citram — všech druhů; andhaḥ — pokrmy; bahūdanam — jménem Bahūdana; pitṛ-hūḥ — jménem Pitṛhū; dakṣiṇaḥ — pravé; karṇaḥ — ucho; uttaraḥ — levé; deva-hūḥ — Devahū; smṛtaḥ — nazývá se.

Translation

Překlad

The city called Āpaṇa represents engagement of the tongue in speech, and Bahūdana is the variety of foodstuffs. The right ear is called the gate of Pitṛhū, and the left ear is called the gate of Devahū.

Město zvané Āpaṇa představuje činnost jazyka během řeči a Bahūdana je rozmanitost pokrmů. Pravé ucho se nazývá brána Pitṛhū a levé ucho brána Devahū.