Skip to main content

Text 8

Sloka 8

Devanagari

Dévanágarí

सूत उवाच
तदादिराजस्य यशो विजृम्भितं
गुणैरशेषैर्गुणवत्सभाजितम् ।
क्षत्ता महाभागवत: सदस्पते
कौषारविं प्राह गृणन्तमर्चयन् ॥ ८ ॥

Text

Verš

sūta uvāca
tad ādi-rājasya yaśo vijṛmbhitaṁ
guṇair aśeṣair guṇavat-sabhājitam
kṣattā mahā-bhāgavataḥ sadaspate
kauṣāraviṁ prāha gṛṇantam arcayan
sūta uvāca
tad ādi-rājasya yaśo vijṛmbhitaṁ
guṇair aśeṣair guṇavat-sabhājitam
kṣattā mahā-bhāgavataḥ sadaspate
kauṣāraviṁ prāha gṛṇantam arcayan

Synonyms

Synonyma

sūtaḥ uvāca — Sūta Gosvāmī said; tat — that; ādi-rājasya — of the original king; yaśaḥ — reputation; vijṛmbhitam — highly qualified; guṇaiḥ — by qualities; aśeṣaiḥ — unlimited; guṇa-vat — fittingly; sabhājitam — being praised; kṣattā — Vidura; mahā-bhāgavataḥ — the great saintly devotee; sadaḥ-pate — leader of the great sages; kauṣāravim — unto Maitreya; prāha — said; gṛṇantam — while talking; arcayan — offering all respectful obeisances.

sūtaḥ uvāca — Sūta Gosvāmī pravil; tat — ta; ādi-rājasya — původního krále; yaśaḥ — sláva; vijṛmbhitam — vysoce kvalifikovaného; guṇaiḥ — vlastnostmi; aśeṣaiḥ — neomezenými; guṇa-vat — náležitě; sabhājitam — chváleného; kṣattā — Vidura; mahā-bhāgavataḥ — velký, svatý oddaný; sadaḥ-pate — vůdce velkých mudrců; kauṣāravim — Maitreyovi; prāha — řekl; gṛṇantam — když hovořil; arcayan — vzdal uctivé poklony.

Translation

Překlad

Sūta Gosvāmī continued: O Śaunaka, leader of the great sages, after hearing Maitreya speak about the various activities of King Pṛthu, the original king, who was fully qualified, glorified and widely praised all over the world, Vidura, the great devotee, very submissively worshiped Maitreya Ṛṣi and asked him the following question.

Sūta Gosvāmī pokračoval: Ó Śaunako, vůdce velkých mudrců, poté, co velký oddaný Vidura vyslechl Maitreyovo vyprávění o různých činnostech Mahārāje Pṛthua — plně kvalifikovaného a oslavovaného původního krále, který byl veleben po celém světě — velice pokorně Maitreyu Ṛṣiho uctil a položil mu následující otázku.