Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

Text

Verš

maitreya uvāca
bhagavān api vaikuṇṭhaḥ
sākaṁ maghavatā vibhuḥ
yajñair yajña-patis tuṣṭo
yajña-bhuk tam abhāṣata
maitreya uvāca
bhagavān api vaikuṇṭhaḥ
sākaṁ maghavatā vibhuḥ
yajñair yajña-patis tuṣṭo
yajña-bhuk tam abhāṣata

Synonyms

Synonyma

maitreyaḥ uvāca — the great sage Maitreya continued to speak; bhagavān — the Supreme Personality of Godhead, Viṣṇu; api — also; vaikuṇṭhaḥ — the Lord of Vaikuṇṭha; sākam — along with; maghavatā — King Indra; vibhuḥ — the Lord; yajñaiḥ — by the sacrifices; yajña-patiḥ — the Lord of all yajñas; tuṣṭaḥ — satisfied; yajña-bhuk — the enjoyer of the yajña; tam — unto King Pṛthu; abhāṣata — said.

maitreyaḥ uvāca — velký mudrc Maitreya pokračoval; bhagavān — Nejvyšší Osobnost Božství, Viṣṇu; api — také; vaikuṇṭhaḥ — Pán Vaikuṇṭhy; sākam — společně s; maghavatā — král Indra; vibhuḥ — Pán; yajñaiḥ — oběťmi; yajña-patiḥ — Pán všech obětí; tuṣṭaḥ — uspokojen; yajña-bhuk — poživatel yajñi; tam — králi Pṛthuovi; abhāṣata — řekl.

Translation

Překlad

The great sage Maitreya continued: My dear Vidura, being very much satisfied by the performance of ninety-nine horse sacrifices, the Supreme Personality of Godhead, Lord Viṣṇu, appeared on the scene. Accompanying Him was King Indra. Lord Viṣṇu then began to speak.

Velký mudrc Maitreya pokračoval: Můj milý Viduro, Pán Viṣṇu, Nejvyšší Osobnost Božství, byl velice spokojený s vykonáním devadesáti devíti obětí koně. Objevil se na scéně v doprovodu krále Indry a začal hovořit.