Skip to main content

Text 5

Sloka 5

Devanagari

Dévanágarí

सिद्धा विद्याधरा दैत्या दानवा गुह्यकादय: ।
सुनन्दनन्दप्रमुखा: पार्षदप्रवरा हरे: ॥ ५ ॥

Text

Verš

siddhā vidyādharā daityā
dānavā guhyakādayaḥ
sunanda-nanda-pramukhāḥ
pārṣada-pravarā hareḥ
siddhā vidyādharā daityā
dānavā guhyakādayaḥ
sunanda-nanda-pramukhāḥ
pārṣada-pravarā hareḥ

Synonyms

Synonyma

siddhāḥ — the residents of Siddhaloka; vidyādharāḥ — the residents of Vidyādhara-loka; daityāḥ — the demoniac descendants of Diti; dānavāḥ — the asuras; guhyaka-ādayaḥ — the Yakṣas, etc.; sunanda-nanda-pramukhāḥ — headed by Sunanda and Nanda, the chief of Lord Viṣṇu’s associates from Vaikuṇṭha; pārṣada — associates; pravarāḥ — most respectful; hareḥ — of the Supreme Personality of Godhead.

siddhāḥ — obyvatelé Siddhaloky; vidyādharāḥ — obyvatelé Vidyādhara-loky; daityāḥ — démonští potomci Diti; dānavāḥ — asurové; guhyaka-ādayaḥ — Yakṣové a další; sunanda-nanda-pramukhāḥ — v čele se Sunandou a Nandou, hlavními společníky Pána Viṣṇua z Vaikuṇṭhy; pārṣada — společníci; pravarāḥ — nejuctivější; hareḥ — Nejvyšší Osobnosti Božství.

Translation

Překlad

The Lord was accompanied by the residents of Siddhaloka and Vidyādhara-loka, all the descendants of Diti, and the demons and the Yakṣas. He was also accompanied by His chief associates, headed by Sunanda and Nanda.

Pána doprovázeli také obyvatelé Siddhaloky a Vidyādhara-loky, všichni potomci Diti, démoni a Yakṣové. Byli s Ním i Jeho hlavní společníci v čele se Sunandou a Nandou.