Skip to main content

Text 41

Text 41

Devanagari

Devanagari

विप्रा: सत्याशिषस्तुष्टा: श्रद्धया लब्धदक्षिणा: ।
आशिषो युयुजु: क्षत्तरादिराजाय सत्कृता: ॥ ४१ ॥

Text

Texto

viprāḥ satyāśiṣas tuṣṭāḥ
śraddhayā labdha-dakṣiṇāḥ
āśiṣo yuyujuḥ kṣattar
ādi-rājāya sat-kṛtāḥ
viprāḥ satyāśiṣas tuṣṭāḥ
śraddhayā labdha-dakṣiṇāḥ
āśiṣo yuyujuḥ kṣattar
ādi-rājāya sat-kṛtāḥ

Synonyms

Palabra por palabra

viprāḥ — all the brāhmaṇas; satya — true; āśiṣaḥ — whose benedictions; tuṣṭāḥ — being very satisfied; śraddhayā — with great respect; labdha-dakṣiṇāḥ — who obtained rewards; āśiṣaḥ — benedictions; yuyujuḥ — offered; kṣattaḥ — O Vidura; ādi-rājāya — upon the original king; sat-kṛtāḥ — being honored.

viprāḥ — todos los brāhmaṇas; satya — verdaderas; āśiṣaḥ — cuyas bendiciones; tuṣṭāḥ — estando muy satisfechos; śraddhayā — con gran respeto; labdha-dakṣiṇāḥ — que obtuvieron recompensas; āśiṣaḥ — bendiciones; yuyujuḥ — ofrecieron; kṣattaḥ — ¡oh, Vidura!; ādi-rājāya — al rey original; sat-kṛtāḥ — siendo honrados.

Translation

Traducción

With great respect, the original king, Pṛthu, offered all kinds of rewards to the brāhmaṇas present at the sacrifice. Since all these brāhmaṇas were very much satisfied, they gave their heartfelt blessings to the King.

Con gran respeto, el rey original, Pṛthu, ofreció todo tipo de recompensas a los brāhmaṇas que estaban en el sacrificio. Todos esos brāhmaṇas, sintiéndose muy satisfechos, ofrecieron al rey sus bendiciones de todo corazón.