Skip to main content

Text 41

Sloka 41

Devanagari

Dévanágarí

विप्रा: सत्याशिषस्तुष्टा: श्रद्धया लब्धदक्षिणा: ।
आशिषो युयुजु: क्षत्तरादिराजाय सत्कृता: ॥ ४१ ॥

Text

Verš

viprāḥ satyāśiṣas tuṣṭāḥ
śraddhayā labdha-dakṣiṇāḥ
āśiṣo yuyujuḥ kṣattar
ādi-rājāya sat-kṛtāḥ
viprāḥ satyāśiṣas tuṣṭāḥ
śraddhayā labdha-dakṣiṇāḥ
āśiṣo yuyujuḥ kṣattar
ādi-rājāya sat-kṛtāḥ

Synonyms

Synonyma

viprāḥ — all the brāhmaṇas; satya — true; āśiṣaḥ — whose benedictions; tuṣṭāḥ — being very satisfied; śraddhayā — with great respect; labdha-dakṣiṇāḥ — who obtained rewards; āśiṣaḥ — benedictions; yuyujuḥ — offered; kṣattaḥ — O Vidura; ādi-rājāya — upon the original king; sat-kṛtāḥ — being honored.

viprāḥ — všichni brāhmaṇové; satya — pravdivá; āśiṣaḥ — jejichž požehnání; tuṣṭāḥ — velmi spokojení; śraddhayā — s velkou úctou; labdha-dakṣiṇāḥ — kteří dostali odměny; āśiṣaḥ — požehnání; yuyujuḥ — dali; kṣattaḥ — ó Viduro; ādi-rājāya — původnímu králi; sat-kṛtāḥ — uctění.

Translation

Překlad

With great respect, the original king, Pṛthu, offered all kinds of rewards to the brāhmaṇas present at the sacrifice. Since all these brāhmaṇas were very much satisfied, they gave their heartfelt blessings to the King.

Pṛthu, původní král, s velkou úctou nabídl brāhmaṇům přítomným na oběti odměny všeho druhu. Jelikož byli velice spokojeni, dali králi svá upřímná požehnání.