Skip to main content

Text 16

Text 16

Devanagari

Devanagari

एवं वैन्यसुत: प्रोक्तस्त्वरमाणं विहायसा ।
अन्वद्रवदभिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥

Text

Texto

evaṁ vainya-sutaḥ proktas
tvaramāṇaṁ vihāyasā
anvadravad abhikruddho
rāvaṇaṁ gṛdhra-rāḍ iva
evaṁ vainya-sutaḥ proktas
tvaramāṇaṁ vihāyasā
anvadravad abhikruddho
rāvaṇaṁ gṛdhra-rāḍ iva

Synonyms

Palabra por palabra

evam — thus; vainya-sutaḥ — the son of King Pṛthu; proktaḥ — being ordered; tvaramāṇam — Indra, who was moving hastily; vihāyasā — in the sky; anvadravat — began to chase; abhikruddhaḥ — being very angry; rāvaṇam — Rāvaṇa; gṛdhra-rāṭ — the king of vultures; iva — like.

evam — de este modo; vainya-sutaḥ — el hijo del rey Pṛthu; proktaḥ — con esa orden; tvaramāṇam — a Indra, que se movía a toda prisa; vihāyasā — en el cielo; anvadravat — salió en persecución; abhikruddhaḥ — lleno de ira; rāvaṇam — a Rāvaṇa; gṛdhra-rāṭ — el rey de los buitres; iva — como.

Translation

Traducción

Being thus informed, the grandson of King Vena immediately began to follow Indra, who was fleeing through the sky in great haste. He was very angry with him, and he chased him just as the king of the vultures chased Rāvaṇa.

Puesto sobre aviso, el nieto del rey Vena salió de inmediato en persecución de Indra, que huía por el cielo a toda prisa. Lleno de ira contra él, era como el rey de los buitres persiguiendo a Rāvaṇa.