Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

मैत्रेय उवाच
अथादीक्षत राजा तु हयमेधशतेन स: ।
ब्रह्मावर्ते मनो: क्षेत्रे यत्र प्राची सरस्वती ॥ १ ॥

Text

Verš

maitreya uvāca
athādīkṣata rājā tu
hayamedha-śatena saḥ
brahmāvarte manoḥ kṣetre
yatra prācī sarasvatī
maitreya uvāca
athādīkṣata rājā tu
hayamedha-śatena saḥ
brahmāvarte manoḥ kṣetre
yatra prācī sarasvatī

Synonyms

Synonyma

maitreyaḥ uvāca — the sage Maitreya said; atha — thereafter; adīkṣata — took initiation; rājā — the King; tu — then; haya — horse; medha — sacrifices; śatena — to perform one hundred; saḥ — he; brahmāvarte — known as Brahmāvarta; manoḥ — of Svāyambhuva Manu; kṣetre — in the land; yatra — where; prācī — eastern; sarasvatī — the river named Sarasvatī.

maitreyaḥ uvāca — mudrc Maitreya pravil; atha — potom; adīkṣata — zahájil; rājā — král; tu — potom; haya — koně; medha — oběti; śatena — vykonat sto; saḥ — on; brahmāvarte — známé jako Brahmāvarta; manoḥ — Svāyambhuvy Manua; kṣetre — v zemi; yatra — kde; prācī — východní; sarasvatī — řeka jménem Sarasvatī.

Translation

Překlad

The great sage Maitreya continued: My dear Vidura, King Pṛthu initiated the performance of one hundred horse sacrifices at the spot where the river Sarasvatī flows towards the east. This piece of land is known as Brahmāvarta, and it was controlled by Svāyambhuva Manu.

Velký mudrc Maitreya pokračoval: Můj milý Viduro, na místě, kde řeka Sarasvatī teče směrem na východ, zahájil král Pṛthu vykonávání sta obětí koně. Tato část země se nazývá Brahmāvarta a vládl jí Svāyambhuva Manu.