Skip to main content

Text 1

Text 1

Devanagari

Devanagari

मैत्रेय उवाच
अथ तस्य पुनर्विप्रैरपुत्रस्य महीपते: ।
बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ १ ॥

Text

Texto

maitreya uvāca
atha tasya punar viprair
aputrasya mahīpateḥ
bāhubhyāṁ mathyamānābhyāṁ
mithunaṁ samapadyata
maitreya uvāca
atha tasya punar viprair
aputrasya mahīpateḥ
bāhubhyāṁ mathyamānābhyāṁ
mithunaṁ samapadyata

Synonyms

Palabra por palabra

maitreyaḥ uvāca — Maitreya continued to speak; atha — thus; tasya — his; punaḥ — again; vipraiḥ — by the brāhmaṇas; aputrasya — without a son; mahīpateḥ — of the King; bāhubhyām — from the arms; mathyamānābhyām — being churned; mithunam — a couple; samapadyata — took birth.

maitreyaḥ uvāca — Maitreya continuó hablando; atha — así; tasya — su; punaḥ — de nuevo; vipraiḥ — por los brāhmaṇas; aputrasya — sin hijo; mahīpateḥ — del rey; bāhubhyām — de los brazos; mathyamānābhyām — al ser agitados; mithunam — una pareja; samapadyata — nació.

Translation

Traducción

The great sage Maitreya continued: My dear Vidura, thus the brāhmaṇas and the great sages again churned the two arms of King Vena’s dead body. As a result a male and female couple came out of his arms.

El gran sabio Maitreya continuó: Mi querido Vidura, los brāhmaṇas y grandes sabios agitaron esta vez los dos brazos del cuerpo muerto del rey Vena. El resultado fue que de los brazos salieron un varón y una mujer.