Skip to main content

Text 2

Sloka 2

Devanagari

Dévanágarí

वीरमातरमाहूय सुनीथां ब्रह्मवादिन: ।
प्रकृत्यसम्मतं वेनमभ्यषिञ्चन् पतिं भुव: ॥ २ ॥

Text

Verš

vīra-mātaram āhūya
sunīthāṁ brahma-vādinaḥ
prakṛty-asammataṁ venam
abhyaṣiñcan patiṁ bhuvaḥ
vīra-mātaram āhūya
sunīthāṁ brahma-vādinaḥ
prakṛty-asammataṁ venam
abhyaṣiñcan patiṁ bhuvaḥ

Synonyms

Synonyma

vīra — of Vena; mātaram — mother; āhūya — calling; sunīthām — of the name Sunīthā; brahma-vādinaḥ — the great sages learned in the Vedas; prakṛti — by the ministers; asammatam — not approved of; venam — Vena; abhyaṣiñcan — enthroned; patim — the master; bhuvaḥ — of the world.

vīra — Veny; mātaram — matku; āhūya — zavolali; sunīthām — jménem Sunīthā; brahma-vādinaḥ — velcí mudrci znalí Ved; prakṛti — ministry; asammatam — neschválené; venam — Venu; abhyaṣiñcan — dosadili na trůn; patim — vládce; bhuvaḥ — světa.

Translation

Překlad

The great sages then called for the Queen Mother, Sunīthā, and with her permission they installed Vena on the throne as master of the world. All the ministers, however, disagreed with this.

Velcí mudrci tehdy poslali pro matku královnu, Sunīthu, a s jejím svolením dosadili Venu na trůn jako vládce světa. Žádný z ministrů s tím ovšem nesouhlasil.