Skip to main content

Text 6

Sloka 6

Devanagari

Dévanágarí

मैत्रेय उवाच
ध्रुवस्य चोत्कल: पुत्र: पितरि प्रस्थिते वनम् ।
सार्वभौमश्रियं नैच्छदधिराजासनं पितु: ॥ ६ ॥

Text

Verš

maitreya uvāca
dhruvasya cotkalaḥ putraḥ
pitari prasthite vanam
sārvabhauma-śriyaṁ naicchad
adhirājāsanaṁ pituḥ
maitreya uvāca
dhruvasya cotkalaḥ putraḥ
pitari prasthite vanam
sārvabhauma-śriyaṁ naicchad
adhirājāsanaṁ pituḥ

Synonyms

Synonyma

maitreyaḥ uvāca — the great sage Maitreya said; dhruvasya — of Dhruva Mahārāja; ca — also; utkalaḥ — Utkala; putraḥ — son; pitari — after the father; prasthite — departed; vanam — for the forest; sārva-bhauma — including all lands; śriyam — opulence; na aicchat — did not desire; adhirāja — royal; āsanam — throne; pituḥ — of the father.

maitreyaḥ uvāca — velký mudrc Maitreya pravil; dhruvasya — Dhruvy Mahārāje; ca — také; utkalaḥ — Utkala; putraḥ — syn; pitari — poté, co otec; prasthite — odešel; vanam — do lesa; sārva-bhauma — včetně všech zemí; śriyam — bohatství; na aicchat — nechtěl; adhirāja — královský; āsanam — trůn; pituḥ — otce.

Translation

Překlad

The great sage Maitreya replied: My dear Vidura, when Mahārāja Dhruva departed for the forest, his son, Utkala, did not desire to accept the opulent throne of his father, which was meant for the ruler of all the lands of this planet.

Velký mudrc Maitreya odpověděl: Můj drahý Viduro, když Mahārāja Dhruva odešel do lesa, jeho syn Utkala nechtěl přijmout trůn svého otce, který byl určen vládci všech zemí na této planetě a oplýval bohatstvím.