Skip to main content

Text 29

Text 29

Devanagari

Devanagari

मैत्रेय उवाच
अङ्गो द्विजवच: श्रुत्वा यजमान: सुदुर्मना: ।
तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया ॥ २९ ॥

Text

Texto

maitreya uvāca
aṅgo dvija-vacaḥ śrutvā
yajamānaḥ sudurmanāḥ
tat praṣṭuṁ vyasṛjad vācaṁ
sadasyāṁs tad-anujñayā
maitreya uvāca
aṅgo dvija-vacaḥ śrutvā
yajamānaḥ sudurmanāḥ
tat praṣṭuṁ vyasṛjad vācaṁ
sadasyāṁs tad-anujñayā

Synonyms

Palabra por palabra

maitreyaḥ uvāca — the great sage Maitreya answered; aṅgaḥ — King Aṅga; dvija-vacaḥ — the brāhmaṇas’ words; śrutvā — after hearing; yajamānaḥ — the performer of the sacrifice; sudurmanāḥ — very much aggrieved in mind; tat — about that; praṣṭum — in order to inquire; vyasṛjat vācam — he spoke; sadasyān — to the priests; tat — their; anujñayā — taking permission.

maitreyaḥ uvāca — el gran sabio Maitreya respondió; aṅgaḥ — el rey Aṅga; dvija-vacaḥ — las palabras de los brāhmaṇas; śrutvā — después de escuchar; yajamānaḥ — el ejecutor del sacrificio; sudurmanāḥ — con la mente muy apenada; tat — acerca de aquello; praṣṭum — para preguntar; vyasṛjat vācam — habló; sadasyān — a los sacerdotes; tat — su; anujñayā — pidiendo permiso.

Translation

Traducción

Maitreya explained that King Aṅga, after hearing the statements of the priests, was greatly aggrieved. At that time he took permission from the priests to break his silence and inquired from all the priests who were present in the sacrificial arena.

Maitreya explicó que el rey Aṅga, después de escuchar las explicaciones de los sacerdotes y sintiéndose muy apenado, pidió permiso a los sacerdotes para romper su silencio e hizo una pregunta dirigida a todos los sacerdotes presentes en el recinto del sacrificio.