Skip to main content

Text 29

Sloka 29

Devanagari

Dévanágarí

मैत्रेय उवाच
अङ्गो द्विजवच: श्रुत्वा यजमान: सुदुर्मना: ।
तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया ॥ २९ ॥

Text

Verš

maitreya uvāca
aṅgo dvija-vacaḥ śrutvā
yajamānaḥ sudurmanāḥ
tat praṣṭuṁ vyasṛjad vācaṁ
sadasyāṁs tad-anujñayā
maitreya uvāca
aṅgo dvija-vacaḥ śrutvā
yajamānaḥ sudurmanāḥ
tat praṣṭuṁ vyasṛjad vācaṁ
sadasyāṁs tad-anujñayā

Synonyms

Synonyma

maitreyaḥ uvāca — the great sage Maitreya answered; aṅgaḥ — King Aṅga; dvija-vacaḥ — the brāhmaṇas’ words; śrutvā — after hearing; yajamānaḥ — the performer of the sacrifice; sudurmanāḥ — very much aggrieved in mind; tat — about that; praṣṭum — in order to inquire; vyasṛjat vācam — he spoke; sadasyān — to the priests; tat — their; anujñayā — taking permission.

maitreyaḥ uvāca — velký mudrc Maitreya vysvětlil; aṅgaḥ — král Aṅga; dvija-vacaḥ — slova brāhmaṇů; śrutvā — když vyslechl; yajamānaḥ — vykonavatel oběti; sudurmanāḥ — v mysli velice zarmoucený; tat — na to; praṣṭum — aby se zeptal; vyasṛjat vācam — promluvil; sadasyān — ke kněžím; tat — jejich; anujñayā — vyžádal svolení.

Translation

Překlad

Maitreya explained that King Aṅga, after hearing the statements of the priests, was greatly aggrieved. At that time he took permission from the priests to break his silence and inquired from all the priests who were present in the sacrificial arena.

Maitreya vysvětlil, že když král Aṅga vyslechl slova kněží, byl velice zarmoucený. Tehdy je požádal, aby mu dovolili přerušit mlčení, a všech kněží přítomných v obětní aréně se zeptal následovně.