Skip to main content

Text 2

Sloka 2

Devanagari

Dévanágarí

धनद उवाच
भो भो: क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ ।
यत्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यज: ॥ २ ॥

Text

Verš

dhanada uvāca
bhoḥ bhoḥ kṣatriya-dāyāda
parituṣṭo ’smi te ’nagha
yat tvaṁ pitāmahādeśād
vairaṁ dustyajam atyajaḥ
dhanada uvāca
bhoḥ bhoḥ kṣatriya-dāyāda
parituṣṭo ’smi te ’nagha
yat tvaṁ pitāmahādeśād
vairaṁ dustyajam atyajaḥ

Synonyms

Synonyma

dhana-daḥ uvāca — the master of the treasury (Kuvera) said; bhoḥ bhoḥ — O; kṣatriya-dāyāda — O son of a kṣatriya; parituṣṭaḥ — very glad; asmi — I am; te — with you; anagha — O sinless one; yat — because; tvam — you; pitāmaha — of your grandfather; ādeśāt — under the instruction; vairam — enmity; dustyajam — difficult to avoid; atyajaḥ — have given up.

dhana-daḥ uvāca — správce pokladnice (Kuvera) řekl; bhoḥ bhoḥ — ó; kṣatriya-dāyāda — ó synu kṣatriyi; parituṣṭaḥ — spokojen; asmi — jsem; te — s tebou; anagha — ó ty, jenž jsi bez hříchu; yat — neboť; tvam — ty; pitāmaha — svého děda; ādeśāt — na pokyn; vairam — nepřátelství; dustyajam — jehož je obtížné se vyvarovat; atyajaḥ — zanechal jsi.

Translation

Překlad

The master of the treasury, Kuvera, said: O sinless son of a kṣatriya, I am very glad to know that under the instruction of your grandfather you have given up your enmity, although it is very difficult to avoid. I am very pleased with you.

Správce pokladnice Kuvera řekl: Ó synu kṣatriyi, jenž jsi bez hříchu, jsem velice rád, že jsi na pokyn svého děda zanechal svého nepřátelství, ačkoliv je velice obtížné se ho vyvarovat. Jsem s tebou velmi spokojen.