Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

मैत्रेय उवाच
ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसा-
दपेतमन्युं भगवान्धनेश्वर: ।
तत्रागतश्चारणयक्षकिन्नरै:
संस्तूयमानो न्यवदत्कृताञ्जलिम् ॥ १ ॥

Text

Verš

maitreya uvāca
dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād
apeta-manyuṁ bhagavān dhaneśvaraḥ
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ
saṁstūyamāno nyavadat kṛtāñjalim
maitreya uvāca
dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād
apeta-manyuṁ bhagavān dhaneśvaraḥ
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ
saṁstūyamāno nyavadat kṛtāñjalim

Synonyms

Synonyma

maitreyaḥ uvāca — Maitreya said; dhruvam — Dhruva Mahārāja; nivṛttam — ceased; pratibuddhya — having learned; vaiśasāt — from killing; apeta — subsided; manyum — anger; bhagavān — Kuvera; dhana-īśvaraḥ — master of the treasury; tatra — there; āgataḥ — appeared; cāraṇa — by the Cāraṇas; yakṣa — Yakṣas; kinnaraiḥ — and by the Kinnaras; saṁstūyamānaḥ — being worshiped; nyavadat — spoke; kṛta-añjalim — to Dhruva with folded hands.

maitreyaḥ uvāca — Maitreya pravil; dhruvam — Dhruva Mahārāja; nivṛttam — upustil; pratibuddhya — když se dozvěděl; vaiśasāt — od zabíjení; apeta — utišil se; manyum — hněv; bhagavān — Kuvera; dhana-īśvaraḥ — správce pokladnice; tatra — tam; āgataḥ — zjevil se; cāraṇa — Cāraṇy; yakṣa — Yakṣi; kinnaraiḥ — a Kinnary; saṁstūyamānaḥ — uctíván; nyavadat — promluvil; kṛta-añjalim — k Dhruvovi se sepjatýma rukama.

Translation

Překlad

The great sage Maitreya said: My dear Vidura, Dhruva Mahārāja’s anger subsided, and he completely ceased killing Yakṣas. When Kuvera, the most blessed master of the treasury, learned this news, he appeared before Dhruva. While being worshiped by Yakṣas, Kinnaras and Cāraṇas, he spoke to Dhruva Mahārāja, who stood before him with folded hands.

Velký mudrc Maitreya pravil: Drahý Viduro, poté Dhruva Mahārāja ovládl svůj hněv a upustil od dalšího zabíjení Yakṣů. Když se o tom dozvěděl Kuvera, požehnaný správce pokladnice, přišel za ním, opěvován Yakṣi, Kinnary a Cāraṇy, a oslovil ho. Dhruva Mahārāja před ním stál se sepjatýma ruka.