Skip to main content

Text 9

Text 9

Devanagari

Devanagari

नन्वेकस्यापराधेन प्रसङ्गाद् बहवो हता: ।
भ्रातुर्वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल ॥ ९ ॥

Text

Texto

nanv ekasyāparādhena
prasaṅgād bahavo hatāḥ
bhrātur vadhābhitaptena
tvayāṅga bhrātṛ-vatsala
nanv ekasyāparādhena
prasaṅgād bahavo hatāḥ
bhrātur vadhābhitaptena
tvayāṅga bhrātṛ-vatsala

Synonyms

Palabra por palabra

nanu — certainly; ekasya — of one (Yakṣa); aparādhena — with the offense; prasaṅgāt — because of their association; bahavaḥ — many; hatāḥ — have been killed; bhrātuḥ — of your brother; vadha — by the death; abhitaptena — being aggrieved; tvayā — by you; aṅga — my dear son; bhrātṛ-vatsala — affectionate to your brother.

nanu — ciertamente; ekasya — de un (yakṣa); aparādhena — con la ofensa; prasaṅgāt — por su relación con él; bahavaḥ — muchos; hatāḥ — han sido matados; bhrātuḥ — de tu hermano; vadha — por la muerte; abhitaptena — afectado; tvayā — por ti; aṅga — mi querido hijo; bhrātṛ-vatsala — apegado a tu hermano.

Translation

Traducción

My dear son, it has been proved that you are very much affectionate towards your brother and are greatly aggrieved at his being killed by the Yakṣas, but just consider: for one Yakṣa’s offense, you have killed many others, who are innocent.

Mi querido hijo, has demostrado que sentías un gran afecto por tu hermano, y que su muerte a manos de los yakṣas te afligió profundamente; pero, ten en cuenta que, por la ofensa de un solo yakṣa, has matado a muchos que eran inocentes.