Skip to main content

Text 4

Text 4

Devanagari

Devanagari

तैस्तिग्मधारै: प्रधने शिलीमुखै-
रितस्तत: पुण्यजना उपद्रुता: ।
तमभ्यधावन् कुपिता उदायुधा:
सुपर्णमुन्नद्धफणा इवाहय: ॥ ४ ॥

Text

Texto

tais tigma-dhāraiḥ pradhane śilī-mukhair
itas tataḥ puṇya-janā upadrutāḥ
tam abhyadhāvan kupitā udāyudhāḥ
suparṇam unnaddha-phaṇā ivāhayaḥ
tais tigma-dhāraiḥ pradhane śilī-mukhair
itas tataḥ puṇya-janā upadrutāḥ
tam abhyadhāvan kupitā udāyudhāḥ
suparṇam unnaddha-phaṇā ivāhayaḥ

Synonyms

Palabra por palabra

taiḥ — by those; tigma-dhāraiḥ — which had a sharp point; pradhane — on the battlefield; śilī-mukhaiḥ — arrows; itaḥ tataḥ — here and there; puṇya-janāḥ — the Yakṣas; upadrutāḥ — being greatly agitated; tam — towards Dhruva Mahārāja; abhyadhāvan — rushed; kupitāḥ — being angry; udāyudhāḥ — with upraised weapons; suparṇam — towards Garuḍa; unnaddha-phaṇāḥ — with upraised hoods; iva — like; ahayaḥ — serpents.

taiḥ — por aquellas; tigma-dhāraiḥ — que tenían una punta afilada; pradhane — en el campo de batalla; śilī-mukhaiḥ — flechas; itaḥ tataḥ — aquí y allá; puṇya-janāḥ — los yakṣas; upadrutāḥ — muy agitados; tam — hacia Dhruva Mahārāja; abhyadhāvan — se lanzaron; kupitāḥ — iracundos; udāyudhāḥ — con las armas levantadas; suparṇam — hacia Garuḍa; unnaddha-phaṇāḥ — con las capuchas levantadas; iva — como; ahayaḥ — serpientes.

Translation

Traducción

Those sharp arrows dismayed the enemy soldiers, who became almost unconscious, but various Yakṣas on the battlefield, in a rage against Dhruva Mahārāja, somehow or other collected their weapons and attacked. Just as serpents agitated by Garuḍa rush towards Garuḍa with upraised hoods, all the Yakṣa soldiers prepared to overcome Dhruva Mahārāja with their upraised weapons.

Aquellas afiladas flechas minaron el entusiasmo de los soldados enemigos, que prácticamente se desmayaban en el campo de batalla; sin embargo, varios yakṣas, llenos de ira contra Dhruva Mahārāja, lograron empuñar sus armas y atacaron. Como serpientes que, azuzadas por Garuḍa, se lanzan contra él con sus capuchas levantadas, todos los soldados yakṣas se dispusieron a caer sobre Dhruva Mahārāja con sus armas levantadas.