Skip to main content

Text 4

Sloka 4

Devanagari

Dévanágarí

तैस्तिग्मधारै: प्रधने शिलीमुखै-
रितस्तत: पुण्यजना उपद्रुता: ।
तमभ्यधावन् कुपिता उदायुधा:
सुपर्णमुन्नद्धफणा इवाहय: ॥ ४ ॥

Text

Verš

tais tigma-dhāraiḥ pradhane śilī-mukhair
itas tataḥ puṇya-janā upadrutāḥ
tam abhyadhāvan kupitā udāyudhāḥ
suparṇam unnaddha-phaṇā ivāhayaḥ
tais tigma-dhāraiḥ pradhane śilī-mukhair
itas tataḥ puṇya-janā upadrutāḥ
tam abhyadhāvan kupitā udāyudhāḥ
suparṇam unnaddha-phaṇā ivāhayaḥ

Synonyms

Synonyma

taiḥ — by those; tigma-dhāraiḥ — which had a sharp point; pradhane — on the battlefield; śilī-mukhaiḥ — arrows; itaḥ tataḥ — here and there; puṇya-janāḥ — the Yakṣas; upadrutāḥ — being greatly agitated; tam — towards Dhruva Mahārāja; abhyadhāvan — rushed; kupitāḥ — being angry; udāyudhāḥ — with upraised weapons; suparṇam — towards Garuḍa; unnaddha-phaṇāḥ — with upraised hoods; iva — like; ahayaḥ — serpents.

taiḥ — těmi; tigma-dhāraiḥ — s ostrými hroty; pradhane — na bojišti; śilī-mukhaiḥ — šípy; itaḥ tataḥ — tu a tam; puṇya-janāḥ — Yakṣové; upadrutāḥ — velice vzrušení; tam — na Dhruvu Mahārāje; abhyadhāvan — hnali se; kupitāḥ — rozzuření; udāyudhāḥ — s pozdviženými zbraněmi; suparṇam — na Garuḍu; unnaddha-phaṇāḥ — se vztyčenými hlavami; iva — jako; ahayaḥ — hadi.

Translation

Překlad

Those sharp arrows dismayed the enemy soldiers, who became almost unconscious, but various Yakṣas on the battlefield, in a rage against Dhruva Mahārāja, somehow or other collected their weapons and attacked. Just as serpents agitated by Garuḍa rush towards Garuḍa with upraised hoods, all the Yakṣa soldiers prepared to overcome Dhruva Mahārāja with their upraised weapons.

Tyto ostré šípy vyděsily nepřátelské bojovníky natolik, že téměř ztratili vědomí. Někteří Yakṣové na bojišti se však chopili zbraní a rozzuřeně na Dhruvu Mahārāje zaútočili. Jak se na něho hnali s pozdviženými zbraněmi, podobali se rozzlobeným hadům, kteří se vztyčenými hlavami doráželi na Garuḍu.