Skip to main content

Text 35

Text 35

Devanagari

Devanagari

एवं स्वायम्भुव: पौत्रमनुशास्य मनुर्ध्रुवम् ।
तेनाभिवन्दित: साकमृषिभि: स्वपुरं ययौ ॥ ३५ ॥

Text

Texto

evaṁ svāyambhuvaḥ pautram
anuśāsya manur dhruvam
tenābhivanditaḥ sākam
ṛṣibhiḥ sva-puraṁ yayau
evaṁ svāyambhuvaḥ pautram
anuśāsya manur dhruvam
tenābhivanditaḥ sākam
ṛṣibhiḥ sva-puraṁ yayau

Synonyms

Palabra por palabra

evam — thus; svāyambhuvaḥ — Lord Svāyambhuva Manu; pautram — to his grandson; anuśāsya — after giving instruction; manuḥ — Lord Manu; dhruvam — to Dhruva Mahārāja; tena — by him; abhivanditaḥ — being offered obeisances to; sākam — together; ṛṣibhiḥ — with the sages; sva-puram — to his own abode; yayau — went.

evam — de este modo; svāyambhuvaḥ — el Señor Svāyambhuva Manu; pautram — a su nieto; anuśāsya — después de impartir instrucción; manuḥ — el Señor Manu; dhruvam — a Dhruva Mahārāja; tena — por él; abhivanditaḥ — le fueron ofrecidas reverencias; sākam — juntos; ṛṣibhiḥ — con los sabios; sva-puram — a su propia morada; yayau — partieron.

Translation

Traducción

Thus Svāyambhuva Manu, after giving instruction to Dhruva Mahārāja, his grandson, received respectful obeisances from him. Then Lord Manu and the great sages went back to their respective homes.

Después de instruir a su nieto Dhruva Mahārāja, Svāyambhuva Manu recibió sus respetuosas reverencias. A continuación, el Señor Manu y los grandes sabios regresaron a sus hogares respectivos.

Purport

Significado

Thus end the Bhaktivedanta purports of the Fourth Canto, Eleventh Chapter, of the Śrīmad-Bhāgavatam, entitled “Svāyambhuva Manu Advises Dhruva Mahārāja to Stop Fighting.”

Así terminan los significados de Bhaktivedanta correspondientes al capítulo undécimo del Canto Cuarto del Śrīmad-Bhāgavatam, titulado: «Svāyambhuva Manu aconseja a Dhruva Mahārāja que deje de luchar».