Skip to main content

Text 35

Sloka 35

Devanagari

Dévanágarí

एवं स्वायम्भुव: पौत्रमनुशास्य मनुर्ध्रुवम् ।
तेनाभिवन्दित: साकमृषिभि: स्वपुरं ययौ ॥ ३५ ॥

Text

Verš

evaṁ svāyambhuvaḥ pautram
anuśāsya manur dhruvam
tenābhivanditaḥ sākam
ṛṣibhiḥ sva-puraṁ yayau
evaṁ svāyambhuvaḥ pautram
anuśāsya manur dhruvam
tenābhivanditaḥ sākam
ṛṣibhiḥ sva-puraṁ yayau

Synonyms

Synonyma

evam — thus; svāyambhuvaḥ — Lord Svāyambhuva Manu; pautram — to his grandson; anuśāsya — after giving instruction; manuḥ — Lord Manu; dhruvam — to Dhruva Mahārāja; tena — by him; abhivanditaḥ — being offered obeisances to; sākam — together; ṛṣibhiḥ — with the sages; sva-puram — to his own abode; yayau — went.

evam — takto; svāyambhuvaḥ — Pán Svāyambhuva Manu; pautram — svému vnukovi; anuśāsya — poté, co dal pokyny; manuḥ — Pán Manu; dhruvam — Dhruvovi Mahārājovi; tena — jím; abhivanditaḥ — byly mu složeny poklony; sākam — společně; ṛṣibhiḥ — s mudrci; sva-puram — do svého sídla; yayau — odešel.

Translation

Překlad

Thus Svāyambhuva Manu, after giving instruction to Dhruva Mahārāja, his grandson, received respectful obeisances from him. Then Lord Manu and the great sages went back to their respective homes.

Když Svāyambhuva Manu svého vnuka poučil, Dhruva Mahārāja se mu s úctou poklonil a Pán Manu i velcí mudrci se poté vrátili do svých domovů.

Purport

Význam

Thus end the Bhaktivedanta purports of the Fourth Canto, Eleventh Chapter, of the Śrīmad-Bhāgavatam, entitled “Svāyambhuva Manu Advises Dhruva Mahārāja to Stop Fighting.”

Takto končí Bhaktivedantovy výklady k jedenácté kapitole čtvrtého zpěvu Śrīmad-Bhāgavatamu, nazvané “Svāyambhuva Manu radí Dhruvovi, aby ukončil boj”.