Skip to main content

Text 1

Text 1

Devanagari

Devanagari

मैत्रेय उवाच
निशम्य गदतामेवमृषीणां धनुषि ध्रुव: ।
सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ॥ १ ॥

Text

Texto

maitreya uvāca
niśamya gadatām evam
ṛṣīṇāṁ dhanuṣi dhruvaḥ
sandadhe ’stram upaspṛśya
yan nārāyaṇa-nirmitam
maitreya uvāca
niśamya gadatām evam
ṛṣīṇāṁ dhanuṣi dhruvaḥ
sandadhe ’stram upaspṛśya
yan nārāyaṇa-nirmitam

Synonyms

Palabra por palabra

maitreyaḥ uvāca — the sage Maitreya continued to speak; niśamya — having heard; gadatām — the words; evam — thus; ṛṣīṇām — of the sages; dhanuṣi — upon his bow; dhruvaḥ — Dhruva Mahārāja; sandadhe — fixed; astram — an arrow; upaspṛśya — after touching water; yat — that which; nārāyaṇa — by Nārāyaṇa; nirmitam — was made.

maitreyaḥ uvāca — el sabio Maitreya continuó hablando; niśamya — habiendo escuchado; gadatām — las palabras; evam — de este modo; ṛṣīṇām — de los sabios; dhanuṣi — en su arco; dhruvaḥ — Dhruva Mahārāja; sandadhe — dispuso; astram — una flecha; upaspṛśya — después de tocar agua; yat — la que; nārāyaṇa — por Nārāyaṇa; nirmitam — estaba hecha.

Translation

Traducción

Śrī Maitreya said: My dear Vidura, when Dhruva Mahārāja heard the encouraging words of the great sages, he performed the ācamana by touching water and then took up his arrow made by Lord Nārāyaṇa and fixed it upon his bow.

Śrī Maitreya dijo: Mi querido Vidura, cuando escuchó las palabras de ánimo de los grandes sabios, Dhruva Mahārāja hizo ācamana, tocando agua, y a continuación, tomando la flecha fabricada por el Señor Nārāyaṇa, la dispuso en su arco.

Purport

Significado

Dhruva Mahārāja was given a specific arrow made by Lord Nārāyaṇa Himself, and he now fixed it upon his bow to finish the illusory atmosphere created by the Yakṣas. As it is stated in the Bhagavad-gītā (7.14), mām eva ye prapadyante māyām etāṁ taranti te. Without Nārāyaṇa, the Supreme Personality of Godhead, no one is able to overcome the action of the illusory energy. Śrī Caitanya Mahāprabhu has also given us a nice weapon for this age, as stated in the Bhāgavatam: sāṅgopāṅgāstra — in this age, the nārāyaṇāstra, or weapon to drive away māyā, is the chanting of the Hare Kṛṣṇa mantra in pursuance of the associates of Lord Caitanya, such as Advaita Prabhu, Nityānanda, Gadādhara and Śrīvāsa.

Dhruva Mahārāja había recibido una determinada flecha que era obra del propio Señor Nārāyaṇa, y ahora la disponía en su arco para acabar con la atmósfera ilusoria que los yakṣas habían creado. Como se afirma en el Bhagavad-gītā (7.14): mām eva ye prapadyante māyām etāṁ taranti te: Sin Nārāyaṇa, la Suprema Personalidad de Dios, nadie puede superar la acción de la energía ilusoria. Śrī Caitanya Mahāprabhu también nos ha dado un arma poderosa para esta era, como se afirma en el Bhāgavatam: sāṅgopāṅgāstra: En esta era, el nārāyaṇāstra, el arma para apartar a māyā, es el canto del mantra Hare Kṛṣṇa siguiendo a los compañeros del Señor Caitanya, como Advaita Prabhu, Nityānanda, Gadādhara y Śrīvāsa.