Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

मैत्रेय उवाच
निशम्य गदतामेवमृषीणां धनुषि ध्रुव: ।
सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ॥ १ ॥

Text

Verš

maitreya uvāca
niśamya gadatām evam
ṛṣīṇāṁ dhanuṣi dhruvaḥ
sandadhe ’stram upaspṛśya
yan nārāyaṇa-nirmitam
maitreya uvāca
niśamya gadatām evam
ṛṣīṇāṁ dhanuṣi dhruvaḥ
sandadhe ’stram upaspṛśya
yan nārāyaṇa-nirmitam

Synonyms

Synonyma

maitreyaḥ uvāca — the sage Maitreya continued to speak; niśamya — having heard; gadatām — the words; evam — thus; ṛṣīṇām — of the sages; dhanuṣi — upon his bow; dhruvaḥ — Dhruva Mahārāja; sandadhe — fixed; astram — an arrow; upaspṛśya — after touching water; yat — that which; nārāyaṇa — by Nārāyaṇa; nirmitam — was made.

maitreyaḥ uvāca — mudrc Maitreya pokračoval; niśamya — když slyšel; gadatām — slova; evam — takto; ṛṣīṇām — mudrců; dhanuṣi — ke svému luku; dhruvaḥ — Dhruva Mahārāja; sandadhe — přiložil; astram — šíp; upaspṛśya — poté, co se dotkl vody; yat — ten, který; nārāyaṇa — Nārāyaṇem; nirmitam — zhotovený.

Translation

Překlad

Śrī Maitreya said: My dear Vidura, when Dhruva Mahārāja heard the encouraging words of the great sages, he performed the ācamana by touching water and then took up his arrow made by Lord Nārāyaṇa and fixed it upon his bow.

Śrī Maitreya pravil: Můj milý Viduro, když Dhruva Mahārāja uslyšel povzbudivá slova velkých mudrců, dotekem vody vykonal očistný ācaman. Poté vzal šíp zhotovený Pánem Nārāyaṇem a přiložil ho ke svému luku.

Purport

Význam

Dhruva Mahārāja was given a specific arrow made by Lord Nārāyaṇa Himself, and he now fixed it upon his bow to finish the illusory atmosphere created by the Yakṣas. As it is stated in the Bhagavad-gītā (7.14), mām eva ye prapadyante māyām etāṁ taranti te. Without Nārāyaṇa, the Supreme Personality of Godhead, no one is able to overcome the action of the illusory energy. Śrī Caitanya Mahāprabhu has also given us a nice weapon for this age, as stated in the Bhāgavatam: sāṅgopāṅgāstra — in this age, the nārāyaṇāstra, or weapon to drive away māyā, is the chanting of the Hare Kṛṣṇa mantra in pursuance of the associates of Lord Caitanya, such as Advaita Prabhu, Nityānanda, Gadādhara and Śrīvāsa.

Dhruva Mahārāja dostal zvláštní šíp zhotovený Samotným Pánem Nārāyaṇem a nyní ho přiložil ke svému luku, aby skoncoval s iluzí, kterou stvořili Yakṣové. Jak uvádí Bhagavad-gītā (7.14): mām eva ye prapadyante māyām etāṁ taranti te — nikdo nemůže překonat působení iluzorní energie bez milosti Nārāyaṇa, Nejvyšší Osobnosti Božství. Śrī Caitanya Mahāprabhu nám pro tento věk dal také nesmírně účinnou zbraň, kterou Bhāgavatam nazývá sāṅgopāṅgāstra — v současném věku je nārāyaṇāstrou, zbraní proti māyi, zpívání mantry Hare Kṛṣṇa po vzoru společníků Pána Caitanyi, jako je Advaita Prabhu, Nityānanda, Gadādhara a Śrīvāsa.