Skip to main content

Text 8

Sloka 8

Devanagari

Dévanágarí

स तानापततो वीर उग्रधन्वा महारथ: । एकैकं युगपत्सर्वानहन् बाणैस्त्रिभिस्त्रिभि: ॥ ८ ॥

Text

Verš

sa tān āpatato vīra
ugra-dhanvā mahā-rathaḥ
ekaikaṁ yugapat sarvān
ahan bāṇais tribhis tribhiḥ
sa tān āpatato vīra
ugra-dhanvā mahā-rathaḥ
ekaikaṁ yugapat sarvān
ahan bāṇais tribhis tribhiḥ

Synonyms

Synonyma

saḥ — Dhruva Mahārāja; tān — all of them; āpatataḥ — falling upon him; vīraḥ — hero; ugra-dhanvā — powerful bowman; mahā-rathaḥ — who could fight with many chariots; eka-ekam — one after another; yugapat — simultaneously; sarvān — all of them; ahan — killed; bāṇaiḥ — by arrows; tribhiḥ tribhiḥ — by threes.

saḥ — Dhruva Mahārāja; tān — všichni; āpatataḥ — napadli ho; vīraḥ — hrdina; ugra-dhanvā — udatný lučištník; mahā-rathaḥ — který dokázal bojovat s mnoha vozy; eka-ekam — jednoho za druhým; yugapat — současně; sarvān — všechny; ahan — zabíjel; bāṇaiḥ — šípy; tribhiḥ tribhiḥ — trojicemi.

Translation

Překlad

Dhruva Mahārāja, who was a great charioteer and certainly a great bowman also, immediately began to kill them by simultaneously discharging arrows three at a time.

Dhruva Mahārāja, slavný vozataj a velký lučištník, je začal zabíjet tak, že na ně střílel vždy tři šípy najednou.