Skip to main content

Text 29

Text 29

Devanagari

Devanagari

ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम् ।
निशम्य तस्य मुनय: शमाशंसन् समागता: ॥ २९ ॥

Text

Texto

dhruve prayuktām asurais
tāṁ māyām atidustarām
niśamya tasya munayaḥ
śam āśaṁsan samāgatāḥ
dhruve prayuktām asurais
tāṁ māyām atidustarām
niśamya tasya munayaḥ
śam āśaṁsan samāgatāḥ

Synonyms

Palabra por palabra

dhruve — against Dhruva; prayuktām — inflicted; asuraiḥ — by the demons; tām — that; māyām — mystic power; ati-dustarām — very dangerous; niśamya — after hearing; tasya — his; munayaḥ — the great sages; śam — good fortune; āśaṁsan — giving encouragement for; samāgatāḥ — assembled.

dhruve — contra Dhruva; prayuktām — infligido; asuraiḥ — por los demonios; tām — aquel; māyām — poder místico; ati-dustarām — muy peligroso; niśamya — después de escuchar; tasya — su; munayaḥ — los grandes sabios; śam — buena fortuna; āśaṁsan — dando ánimos para; samāgatāḥ — se reunieron.

Translation

Traducción

When the great sages heard that Dhruva Mahārāja was overpowered by the illusory mystic tricks of the demons, they immediately assembled to offer him auspicious encouragement.

Cuando escucharon que los demonios, con sus truculentas alucinaciones místicas, estaban imponiéndose a Dhruva Mahārāja, los grandes sabios, inmediatamente, se reunieron para animar a Dhruva con consejos auspiciosos.