Skip to main content

Text 29

Sloka 29

Devanagari

Dévanágarí

ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम् ।
निशम्य तस्य मुनय: शमाशंसन् समागता: ॥ २९ ॥

Text

Verš

dhruve prayuktām asurais
tāṁ māyām atidustarām
niśamya tasya munayaḥ
śam āśaṁsan samāgatāḥ
dhruve prayuktām asurais
tāṁ māyām atidustarām
niśamya tasya munayaḥ
śam āśaṁsan samāgatāḥ

Synonyms

Synonyma

dhruve — against Dhruva; prayuktām — inflicted; asuraiḥ — by the demons; tām — that; māyām — mystic power; ati-dustarām — very dangerous; niśamya — after hearing; tasya — his; munayaḥ — the great sages; śam — good fortune; āśaṁsan — giving encouragement for; samāgatāḥ — assembled.

dhruve — proti Dhruvovi; prayuktām — použitá; asuraiḥ — démony; tām — tato; māyām — mystická síla; ati-dustarām — krajně nebezpečná; niśamya — když slyšeli; tasya — jeho; munayaḥ — velcí mudrci; śam — štěstí; āśaṁsan — povzbudili; samāgatāḥ — shromáždili se.

Translation

Překlad

When the great sages heard that Dhruva Mahārāja was overpowered by the illusory mystic tricks of the demons, they immediately assembled to offer him auspicious encouragement.

Když velcí mudrci slyšeli, že Dhruvu Mahārāje zaskočily mystické triky démonů, okamžitě se shromáždili, aby ho povzbudili.