Skip to main content

Texts 11-12

Sloka 11-12

Devanagari

Dévanágarí

तत: परिघनिस्त्रिंशै: प्रासशूलपरश्वधै: । शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजै: शरैरपि ॥ ११ ॥ अभ्यवर्षन् प्रकुपिता: सरथं सहसारथिम् । इच्छन्तस्तत्प्रतीकर्तुमयुतानां त्रयोदश ॥ १२ ॥

Text

Verš

tataḥ parigha-nistriṁśaiḥ
prāsaśūla-paraśvadhaiḥ
śakty-ṛṣṭibhir bhuśuṇḍībhiś
citra-vājaiḥ śarair api
tataḥ parigha-nistriṁśaiḥ
prāsaśūla-paraśvadhaiḥ
śakty-ṛṣṭibhir bhuśuṇḍībhiś
citra-vājaiḥ śarair api
abhyavarṣan prakupitāḥ
sarathaṁ saha-sārathim
icchantas tat pratīkartum
ayutānāṁ trayodaśa
abhyavarṣan prakupitāḥ
sarathaṁ saha-sārathim
icchantas tat pratīkartum
ayutānāṁ trayodaśa

Synonyms

Synonyma

tataḥ — thereupon; parigha — with iron bludgeons; nistriṁśaiḥ — and swords; prāsa-śūla — with tridents; paraśvadhaiḥ — and lances; śakti — with pikes; ṛṣṭibhiḥ — and spears; bhuśuṇḍībhiḥ — with bhuśuṇḍī weapons; citra-vājaiḥ — having various feathers; śaraiḥ — with arrows; api — also; abhyavarṣan — they showered Dhruva; prakupitāḥ — being angry; sa-ratham — along with his chariot; saha-sārathim — along with his charioteer; icchantaḥ — desiring; tat — Dhruva’s activities; pratīkartum — to counteract; ayutānām — of ten-thousands; trayodaśa — thirteen.

tataḥ — poté; parigha — železnými tyčemi; nistriṁśaiḥ — meči; prāsa-śūla — trojzubci; paraśvadhaiḥ — kopími; śakti — píkami; ṛṣṭibhiḥ — oštěpy; bhuśuṇḍībhiḥ — zbraněmi bhuśuṇḍī; citra-vājaiḥ — s různým opeřením; śaraiḥ — šípy; api — také; abhyavarṣan — zasypávali Dhruvu; prakupitāḥ — rozhněvaně; sa-ratham — i s jeho vozem; saha-sārathim — i s jeho vozatajem; icchantaḥ — chtěli; tat — Dhruvovým činnostem; pratīkartum — učinit přítrž; ayutānām — desetitisíců; trayodaśa — třináct.

Translation

Překlad

The Yakṣa soldiers were 130,000 strong, all greatly angry and all desiring to defeat the wonderful activities of Dhruva Mahārāja. With full strength they showered upon Mahārāja Dhruva, along with his chariot and charioteer, various types of feathered arrows, parighas [iron bludgeons], nistriṁśas [swords], prāsaśūlas [tridents], paraśvadhas [lances], śaktis [pikes], ṛṣṭis [spears] and bhuśuṇḍī weapons.

Armádu Yakṣů tvořilo 130 000 mocných, rozzuřených bojovníků, toužících překazit úžasné činy Dhruvy Mahārāje. Plnou silou proto Mahārāje Dhruvu, jeho vůz i vozataje zasypávali různými druhy opeřených šípů, železnými tyčemi (parigha), meči (nistriṁśa), trojzubci (prāsaśūla), kopími (paraśvadha), píkami (śakti), oštěpy (ṛṣṭi) a zbraněmi bhuśuṇḍī.