Skip to main content

Text 65

Text 65

Devanagari

Devanagari

भवस्य पत्नी तु सती भवं देवमनुव्रता ।
आत्मन: सद‍ृशं पुत्रं न लेभे गुणशीलत: ॥ ६५ ॥

Text

Texto

bhavasya patnī tu satī
bhavaṁ devam anuvratā
ātmanaḥ sadṛśaṁ putraṁ
na lebhe guṇa-śīlataḥ
bhavasya patnī tu satī
bhavaṁ devam anuvratā
ātmanaḥ sadṛśaṁ putraṁ
na lebhe guṇa-śīlataḥ

Synonyms

Palabra por palabra

bhavasya — of Bhava (Lord Śiva); patnī — the wife; tu — but; satī — named Satī; bhavam — to Bhava; devam — a demigod; anuvratā — faithfully engaged in service; ātmanaḥ — of herself; sadṛśam — similar; putram — a son; na lebhe — did not obtain; guṇa-śīlataḥ — by good qualities and by character.

bhavasya — de Bhava (el Señor Śiva); patnī — la esposa; tu — pero; satī — llamada Satī; bhavam — a Bhava; devam — un semidiós; anuvratā — fielmente ocupada en servicio; ātmanaḥ — de sí misma; sadṛśam — similar; putram — un hijo; na lebhe — no obtuvo; guṇa-śīlataḥ — con buenas cualidades y buen carácter.

Translation

Traducción

The sixteenth daughter, whose name was Satī, was the wife of Lord Śiva. She could not produce a child, although she always faithfully engaged in the service of her husband.

La decimosexta hija, Satī, estaba casada con el Señor Śiva. No pudo tener ningún hijo, aunque siempre se ocupó fielmente en el servicio de su esposo.