Skip to main content

Text 63

Sloka 63

Devanagari

Dévanágarí

अग्निष्वात्ता बर्हिषद: सौम्या: पितर आज्यपा: ।
साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥ ६३ ॥

Text

Verš

agniṣvāttā barhiṣadaḥ
saumyāḥ pitara ājyapāḥ
sāgnayo ’nagnayas teṣāṁ
patnī dākṣāyaṇī svadhā
agniṣvāttā barhiṣadaḥ
saumyāḥ pitara ājyapāḥ
sāgnayo ’nagnayas teṣāṁ
patnī dākṣāyaṇī svadhā

Synonyms

Synonyma

agniṣvāttāḥ — the Agniṣvāttas; barhiṣadaḥ — the Barhiṣadas; saumyāḥ — the Saumyas; pitaraḥ — the forefathers; ājyapāḥ — the Ājyapas; sa-agnayaḥ — those whose means is by fire; anagnayaḥ — those whose means is without fire; teṣām — of them; patnī — the wife; dākṣāyaṇī — the daughter of Dakṣa; svadhā — Svadhā.

agniṣvāttāḥ — Agniṣvāttové; barhiṣadaḥ — Barhiṣadové; saumyāḥ — Saumyové; pitaraḥ — předci; ājyapāḥ — Ājyapové; sa-agnayaḥ — ti, kteří používají oheň; anagnayaḥ — ti, kteří nepoužívají oheň; teṣām — z nich; patnī — manželka; dākṣāyaṇī — Dakṣova dcera; svadhā — Svadhā.

Translation

Překlad

The Agniṣvāttas, the Barhiṣadas, the Saumyas and the Ājyapas are the Pitās. They are either sāgnika or niragnika. The wife of all these Pitās is Svadhā, who is the daughter of King Dakṣa.

Agniṣvāttové, Barhiṣadové, Saumyové a Ājyapové patří mezi Pity (předky). Jsou buď sāgnika, nebo niragnika. Všichni tito Pitové mají za manželku Svadhu, dceru krále Dakṣi.