Skip to main content

Text 53

Sloka 53

Devanagari

Dévanágarí

ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम् ।
मनांसि ककुभो वाता: प्रसेदु: सरितोऽद्रय: ॥ ५३ ॥

Text

Verš

yayor janmany ado viśvam
abhyanandat sunirvṛtam
manāṁsi kakubho vātāḥ
praseduḥ sarito ’drayaḥ
yayor janmany ado viśvam
abhyanandat sunirvṛtam
manāṁsi kakubho vātāḥ
praseduḥ sarito ’drayaḥ

Synonyms

Synonyma

yayoḥ — both of whom (Nara and Nārāyaṇa); janmani — on the appearance; adaḥ — that; viśvam — universe; abhyanandat — became glad; su-nirvṛtam — full of joy; manāṁsi — everyone’s mind; kakubhaḥ — the directions; vātāḥ — the air; praseduḥ — became pleasant; saritaḥ — the rivers; adrayaḥ — the mountains.

yayoḥ — oba (Nara a Nārāyaṇa); janmani — při jejich zjevení; adaḥ — to; viśvam — vesmír; abhyanandat — rozveselil se; su-nirvṛtam — plná radosti; manāṁsi — mysl každého; kakubhaḥ — směry; vātāḥ — vzduch; praseduḥ — byl příjemný; saritaḥ — řeky; adrayaḥ — hory.

Translation

Překlad

On the occasion of the appearance of Nara-Nārāyaṇa, the entire world was full of joy. Everyone’s mind became tranquil, and thus in all directions the air, the rivers and the mountains became pleasant.

Při zjevení Nara-Nārāyaṇa se celý svět radoval. Mysl každého naplnil mír a ve vzduchu, v řekách i na horách zavládla příjemná atmosféra.