Skip to main content

Texts 46-47

Texts 46-47

Devanagari

Devanagari

त एते मुनय: क्षत्तर्लोकान्सर्गैरभावयन् ।
एष कर्दमदौहित्रसन्तान: कथितस्तव ॥ ४६ ॥
श‍ृण्वत: श्रद्दधानस्य सद्य: पापहर: पर: ।
प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मज: ॥ ४७ ॥

Text

Texto

ta ete munayaḥ kṣattar
lokān sargair abhāvayan
eṣa kardama-dauhitra-
santānaḥ kathitas tava
ta ete munayaḥ kṣattar
lokān sargair abhāvayan
eṣa kardama-dauhitra-
santānaḥ kathitas tava
śṛṇvataḥ śraddadhānasya
sadyaḥ pāpa-haraḥ paraḥ
prasūtiṁ mānavīṁ dakṣa
upayeme hy ajātmajaḥ
śṛṇvataḥ śraddadhānasya
sadyaḥ pāpa-haraḥ paraḥ
prasūtiṁ mānavīṁ dakṣa
upayeme hy ajātmajaḥ

Synonyms

Palabra por palabra

te — they; ete — all; munayaḥ — great sages; kṣattaḥ — O Vidura; lokān — the three worlds; sargaiḥ — with their descendants; abhāvayan — filled; eṣaḥ — this; kardama — of the sage Kardama; dauhitra — grandsons; santānaḥ — offspring; kathitaḥ — already spoken; tava — unto you; śṛṇvataḥ — hearing; śraddadhānasya — of the faithful; sadyaḥ — immediately; pāpa-haraḥ — reducing all sinful activities; paraḥ — great; prasūtim — Prasūti; mānavīm — daughter of Manu; dakṣaḥ — King Dakṣa; upayeme — married; hi — certainly; aja-ātmajaḥ — son of Brahmā.

te — ellos; ete — todos; munayaḥ — grandes sabios; kṣattaḥ — ¡oh, Vidura!; lokān — los tres mundos; sargaiḥ — con sus descendientes; abhāvayan — llenaron; eṣaḥ — esta; kardama — del sabio Kardama; dauhitra — nietos; santānaḥ — descendencia; kathitaḥ — ya narrada; tava — a ti; śṛṇvataḥ — escuchar; śraddadhānasya — de los fieles; sadyaḥ — inmediatamente; pāpa-haraḥ — reducir todas las actividades pecaminosas; paraḥ — grandes; prasūtim — Prasūti; mānavīm — hija de Manu; dakṣaḥ — el rey Dakṣa; upayeme — se casó con; hi — ciertamente; aja-ātmajaḥ — hijo de Brahmā.

Translation

Traducción

My dear Vidura, the population of the universe was thus increased by the descendants of these sages and the daughters of Kardama. Anyone who hears the descriptions of this dynasty with faith will be relieved from all sinful reactions. Another of Manu’s daughters, known as Prasūti, married the son of Brahmā named Dakṣa.

Mi querido Vidura, así fue como la descendencia de los sabios y las hijas de Kardama aumentó la población del universo. Cualquiera que escuche con fe la historia de esa dinastía, se liberará de toda reacción pecaminosa. Prasūti, la otra hija de Manu, se casó con Dakṣa, el hijo de Brahmā.