Skip to main content

Text 45

Text 45

Devanagari

Devanagari

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनि: ।
कविश्च भार्गवो यस्य भगवानुशना सुत: ॥ ४५ ॥

Text

Texto

mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ
mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ

Synonyms

Palabra por palabra

mārkaṇḍeyaḥ — Mārkaṇḍeya; mṛkaṇḍasya — of Mṛkaṇḍa; prāṇāt — from Prāṇa; vedaśirāḥ — Vedaśirā; muniḥ — great sage; kaviḥ ca — of the name Kavi; bhārgavaḥ — of the name Bhārgava; yasya — whose; bhagavān — greatly powerful; uśanā — Śukrācārya; sutaḥ — son.

mārkaṇḍeyaḥ — Mārkaṇḍeya; mṛkaṇḍasya — de Mṛkaṇḍa; prāṇāt — de Prāṇa; vedaśirāḥ — Vedaśirā; muniḥ — gran sabio; kaviḥ ca — llamado Kavi; bhārgavaḥ — llamado Bhārgava; yasya — cuyo; bhagavān — muy poderoso; uśanā — Śukrācārya; sutaḥ — hijo.

Translation

Traducción

From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa, the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty.

Mṛkaṇḍa engendró a Mārkaṇḍeya Muni, y Prāṇa al sabio Vedaśirā, quien engendró a Uśanā [Śukrācārya], también llamado Kavi. Así pues, Kavi también era un descendiente de la dinastía de Bhṛgu.