Skip to main content

Text 45

Sloka 45

Devanagari

Dévanágarí

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनि: ।
कविश्च भार्गवो यस्य भगवानुशना सुत: ॥ ४५ ॥

Text

Verš

mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ
mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ

Synonyms

Synonyma

mārkaṇḍeyaḥ — Mārkaṇḍeya; mṛkaṇḍasya — of Mṛkaṇḍa; prāṇāt — from Prāṇa; vedaśirāḥ — Vedaśirā; muniḥ — great sage; kaviḥ ca — of the name Kavi; bhārgavaḥ — of the name Bhārgava; yasya — whose; bhagavān — greatly powerful; uśanā — Śukrācārya; sutaḥ — son.

mārkaṇḍeyaḥ — Mārkaṇḍeya; mṛkaṇḍasya — Mṛkaṇḍy; prāṇāt — Prāṇy; vedaśirāḥ — Vedaśirā; muniḥ — velký mudrc; kaviḥ ca — jménem Kavi; bhārgavaḥ — jménem Bhārgava; yasya — jehož; bhagavān — velmi mocný; uśanā — Śukrācārya; sutaḥ — syn.

Translation

Překlad

From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa, the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty.

Mṛkaṇḍovi se narodil Mārkaṇḍeya Muni a Prāṇovi mudrc Vedaśirā, jehož synem byl Uśanā (Śukrācārya), známý také pod jménem Kavi. Kavi byl tedy také potomkem dynastie Bhṛgua.