Skip to main content

Text 37

Text 37

Devanagari

Devanagari

तस्य यक्षपतिर्देव: कुबेरस्त्विडविडासुत: ।
रावण: कुम्भकर्णश्च तथान्यस्यां विभीषण: ॥ ३७ ॥

Text

Texto

tasya yakṣa-patir devaḥ
kuberas tv iḍaviḍā-sutaḥ
rāvaṇaḥ kumbhakarṇaś ca
tathānyasyāṁ vibhīṣaṇaḥ
tasya yakṣa-patir devaḥ
kuberas tv iḍaviḍā-sutaḥ
rāvaṇaḥ kumbhakarṇaś ca
tathānyasyāṁ vibhīṣaṇaḥ

Synonyms

Palabra por palabra

tasya — his; yakṣa-patiḥ — the king of the Yakṣas; devaḥ — demigod; kuberaḥ — Kuvera; tu — and; iḍaviḍā — of Iḍaviḍā; sutaḥ — son; rāvaṇaḥ — Rāvaṇa; kumbhakarṇaḥ — Kumbhakarṇa; ca — also; tathā — so; anyasyām — in the other; vibhīṣaṇaḥ — Vibhīṣaṇa.

tasya — su; yakṣa-patiḥ — el rey de los yakṣas; devaḥ — semidiós; kuberaḥ — Kuvera; tu — y; iḍaviḍā — de Iḍaviḍā; sutaḥ — hijo; rāvaṇaḥ — Rāvaṇa; kumbhakarṇaḥ — Kumbhakarṇa; ca — también; tathā — pues; anyasyām — en la otra; vibhīṣaṇaḥ — Vibhīṣaṇa.

Translation

Traducción

Viśravā had two wives. The first wife was Iḍaviḍā, from whom Kuvera, the master of all Yakṣas, was born, and the next wife was named Keśinī, from whom three sons were born — Rāvaṇa, Kumbhakarṇa and Vibhīṣaṇa.

Viśravā tuvo dos esposas. La primera fue Iḍaviḍā, de la cual nació Kuvera, el señor de los yakṣas; su siguiente esposa fue Keśinī, de la que nacieron tres hijos: Rāvaṇa, Kumbhakarṇa y Vibhīṣaṇa.