Skip to main content

Text 33

Text 33

Devanagari

Devanagari

सोमोऽभूद्ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् ।
दुर्वासा: शङ्करस्यांशो निबोधाङ्गिरस: प्रजा: ॥ ३३ ॥

Text

Texto

somo ’bhūd brahmaṇo ’ṁśena
datto viṣṇos tu yogavit
durvāsāḥ śaṅkarasyāṁśo
nibodhāṅgirasaḥ prajāḥ
somo ’bhūd brahmaṇo ’ṁśena
datto viṣṇos tu yogavit
durvāsāḥ śaṅkarasyāṁśo
nibodhāṅgirasaḥ prajāḥ

Synonyms

Palabra por palabra

somaḥ — the king of the moon planet; abhūt — appeared; brahmaṇaḥ — of Lord Brahmā; aṁśena — partial expansion; dattaḥ — Dattātreya; viṣṇoḥ — of Viṣṇu; tu — but; yoga-vit — very powerful yogī; durvāsāḥ — Durvāsā; śaṅkarasya aṁśaḥ — partial expansion of Lord Śiva; nibodha — just try to understand; aṅgirasaḥ — of the great sage Aṅgirā; prajāḥ — generations.

somaḥ — el rey del planeta Luna; abhūt — apareció; brahmaṇaḥ — del Señor Brahmā; aṁśena — expansión parcial; dattaḥ — Dattātreya; viṣṇoḥ — de Viṣṇu; tu — pero; yoga-vit — yogī muy poderoso; durvāsāḥ — Durvāsā; śaṅkarasya aṁśaḥ — expansión parcial del Señor Śiva; nibodha — trata tan solo de entender; aṅgirasaḥ — del gran sabio Aṅgirā; prajāḥ — generaciones.

Translation

Traducción

Thereafter, from the partial representation of Brahmā, the moon-god was born of them; from the partial representation of Viṣṇu, the great mystic Dattātreya was born; and from the partial representation of Śaṅkara [Lord Śiva], Durvāsā was born. Now you may hear from me of the many sons of Aṅgirā.

A continuación, de la representación parcial de Brahmā les nació el dios de la Luna; de la representación parcial de Viṣṇu nació el gran místico Dattātreya; y de la representación parcial de Śaṅkara [el Señor Śiva] nació Durvāsā. Ahora escucha mi explicación sobre los numerosos hijos de Aṅgirā.