Skip to main content

Text 32

Sloka 32

Devanagari

Dévanágarí

एवं कामवरं दत्त्वा प्रतिजग्मु: सुरेश्वरा: ।
सभाजितास्तयो: सम्यग्दम्पत्योर्मिषतोस्तत: ॥ ३२ ॥

Text

Verš

evaṁ kāma-varaṁ dattvā
pratijagmuḥ sureśvarāḥ
sabhājitās tayoḥ samyag
dampatyor miṣatos tataḥ
evaṁ kāma-varaṁ dattvā
pratijagmuḥ sureśvarāḥ
sabhājitās tayoḥ samyag
dampatyor miṣatos tataḥ

Synonyms

Synonyma

evam — thus; kāma-varam — desired benediction; dattvā — offering; pratijagmuḥ — returned; sura-īśvarāḥ — the chief demigods; sabhājitāḥ — being worshiped; tayoḥ — while they; samyak — perfectly; dampatyoḥ — the husband and wife; miṣatoḥ — were looking on; tataḥ — from there.

evam — tak; kāma-varam — vytoužené požehnání; dattvā — udělili; pratijagmuḥ — vrátili se; sura-īśvarāḥ — hlavní polobozi; sabhājitāḥ — uctívaní; tayoḥ — když oni; samyak — dokonale; dampatyoḥ — manželé; miṣatoḥ — přihlíželi; tataḥ — odtamtud.

Translation

Překlad

Thus, while the couple looked on, the three deities Brahmā, Viṣṇu and Maheśvara disappeared from that place after bestowing upon Atri Muni the benediction.

Když Brahmā, Viṣṇu a Maheśvara udělili Atri Munimu své požehnání, zmizeli oběma manželům z očí.