Skip to main content

Text 29

Text 29

Devanagari

Devanagari

मैत्रेय उवाच
इति तस्य वच: श्रुत्वा त्रयस्ते विबुधर्षभा: ।
प्रत्याहु: श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो ॥ २९ ॥

Text

Texto

maitreya uvāca
iti tasya vacaḥ śrutvā
trayas te vibudharṣabhāḥ
pratyāhuḥ ślakṣṇayā vācā
prahasya tam ṛṣiṁ prabho
maitreya uvāca
iti tasya vacaḥ śrutvā
trayas te vibudharṣabhāḥ
pratyāhuḥ ślakṣṇayā vācā
prahasya tam ṛṣiṁ prabho

Synonyms

Palabra por palabra

maitreyaḥ uvāca — the sage Maitreya said; iti — thus; tasya — his; vacaḥ — words; śrutvā — after hearing; trayaḥ te — all three; vibudha — demigods; ṛṣabhāḥ — chiefs; pratyāhuḥ — replied; ślakṣṇayā — gentle; vācā — voices; prahasya — smiling; tam — unto him; ṛṣim — the great sage; prabho — O mighty one.

maitreyaḥ uvāca — el sabio Maitreya dijo; iti — así; tasya — sus; vacaḥ — palabras; śrutvā — después de escuchar; trayaḥ te — los tres; vibudha — semidioses; ṛṣabhāḥ — principales; pratyāhuḥ — contestaron; ślakṣṇayā — amables; vācā — palabras; prahasya — sonriendo; tam — a él; ṛṣim — al gran sabio; prabho — ¡oh, poderoso!

Translation

Traducción

The great sage Maitreya continued: Upon hearing Atri Muni speak in that way, the three great deities smiled, and they replied in the following sweet words.

The great sage Maitreya continued: Upon hearing Atri Muni speak in that way, the three great deities smiled, and they replied in the following sweet words.