Skip to main content

Text 29

Sloka 29

Devanagari

Dévanágarí

मैत्रेय उवाच
इति तस्य वच: श्रुत्वा त्रयस्ते विबुधर्षभा: ।
प्रत्याहु: श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो ॥ २९ ॥

Text

Verš

maitreya uvāca
iti tasya vacaḥ śrutvā
trayas te vibudharṣabhāḥ
pratyāhuḥ ślakṣṇayā vācā
prahasya tam ṛṣiṁ prabho
maitreya uvāca
iti tasya vacaḥ śrutvā
trayas te vibudharṣabhāḥ
pratyāhuḥ ślakṣṇayā vācā
prahasya tam ṛṣiṁ prabho

Synonyms

Synonyma

maitreyaḥ uvāca — the sage Maitreya said; iti — thus; tasya — his; vacaḥ — words; śrutvā — after hearing; trayaḥ te — all three; vibudha — demigods; ṛṣabhāḥ — chiefs; pratyāhuḥ — replied; ślakṣṇayā — gentle; vācā — voices; prahasya — smiling; tam — unto him; ṛṣim — the great sage; prabho — O mighty one.

maitreyaḥ uvāca — mudrc Maitreya pravil; iti — tak; tasya — jeho; vacaḥ — slova; śrutvā — poté, co vyslechli; trayaḥ te — všichni tři; vibudha — polobozi; ṛṣabhāḥ — vůdci; pratyāhuḥ — odvětili; ślakṣṇayā — mírnými; vācā — hlasy; prahasya — s úsměvy; tam — jemu; ṛṣim — velkému mudrci; prabho — ó mocný.

Translation

Překlad

The great sage Maitreya continued: Upon hearing Atri Muni speak in that way, the three great deities smiled, and they replied in the following sweet words.

Velký mudrc Maitreya pokračoval: Tři mocná božstva vyslechla Atri Muniho a s úsměvem mu odpověděla sladkými slovy.