Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुध: ।
प्रीणयन्निव भारत्या विदुर: प्रत्यभाषत ॥ १ ॥

Text

Verš

śrī-śuka uvāca
evaṁ bruvāṇaṁ maitreyaṁ
dvaipāyana-suto budhaḥ
prīṇayann iva bhāratyā
viduraḥ pratyabhāṣata
śrī-śuka uvāca
evaṁ bruvāṇaṁ maitreyaṁ
dvaipāyana-suto budhaḥ
prīṇayann iva bhāratyā
viduraḥ pratyabhāṣata

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — thus; bruvāṇam — speaking; maitreyam — unto the sage Maitreya; dvaipāyana-sutaḥ — the son of Dvaipāyana; budhaḥ — learned; prīṇayan — in a pleasing manner; iva — as it was; bhāratyā — in the manner of a request; viduraḥ — Vidura; pratyabhāṣata — expressed.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; evam — takto; bruvāṇam — hovořícímu; maitreyam — k mudrci Maitreyovi; dvaipāyana-sutaḥ — syn Dvaipāyany; budhaḥ — učený; prīṇayan — příjemně; iva — takto; bhāratyā — jako žádost; viduraḥ — Vidura; pratyabhāṣata — vyjádřil.

Translation

Překlad

Śrī Śukadeva Gosvāmī said: O King, while Maitreya, the great sage, was thus speaking, Vidura, the learned son of Dvaipāyana Vyāsa, expressed a request in a pleasing manner by asking this question.

Śrī Śukadeva Gosvāmī řekl: Ó králi, když velký mudrc Maitreya takto hovořil, Vidura, učený syn Dvaipāyany Vyāsy, vyjádřil příjemně svoji žádost touto otázkou.