Skip to main content

Text 35

Text 35

Devanagari

Devanagari

आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुत: ।
त्रयाणामपि लोकानामुपशान्त्यै समाहित: ॥ ३५ ॥

Text

Texto

āste yogaṁ samāsthāya
sāṅkhyācāryair abhiṣṭutaḥ
trayāṇām api lokānām
upaśāntyai samāhitaḥ
āste yogaṁ samāsthāya
sāṅkhyācāryair abhiṣṭutaḥ
trayāṇām api lokānām
upaśāntyai samāhitaḥ

Synonyms

Palabra por palabra

āste — He remains; yogamyoga; samāsthāya — having practiced; sāṅkhya — of the Sāṅkhya philosophy; ācāryaiḥ — by the great teachers; abhiṣṭutaḥ — worshiped; trayāṇām — three; api — certainly; lokānām — of the worlds; upaśāntyai — for the deliverance; samāhitaḥ — fixed in trance.

āste — Él permanece; yogam — yoga; samāsthāya — habiendo practicado; sāṅkhya — de la filosofía sāṅkhya; ācāryaiḥ — por los grandes maestros; abhiṣṭutaḥ — adorado; trayāṇām — tres; api — ciertamente; lokānām — de los mundos; upaśāntyai — para la liberación; samāhitaḥ — fijo en trance.

Translation

Traducción

Even now Kapila Muni is staying there in trance for the deliverance of the conditioned souls in the three worlds, and all the ācāryas, or great teachers, of the system of Sāṅkhya philosophy are worshiping Him.

Kapila Muni permanece todavía allí en trance para la liberación de las almas condicionadas de los tres mundos, y recibe la adoración de todos los ācāryas, los grandes maestros del sistema de filosofía sāṅkhya.