Skip to main content

Text 35

Sloka 35

Devanagari

Dévanágarí

आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुत: ।
त्रयाणामपि लोकानामुपशान्त्यै समाहित: ॥ ३५ ॥

Text

Verš

āste yogaṁ samāsthāya
sāṅkhyācāryair abhiṣṭutaḥ
trayāṇām api lokānām
upaśāntyai samāhitaḥ
āste yogaṁ samāsthāya
sāṅkhyācāryair abhiṣṭutaḥ
trayāṇām api lokānām
upaśāntyai samāhitaḥ

Synonyms

Synonyma

āste — He remains; yogamyoga; samāsthāya — having practiced; sāṅkhya — of the Sāṅkhya philosophy; ācāryaiḥ — by the great teachers; abhiṣṭutaḥ — worshiped; trayāṇām — three; api — certainly; lokānām — of the worlds; upaśāntyai — for the deliverance; samāhitaḥ — fixed in trance.

āste — setrvává; yogamyogu; samāsthāya — provozuje; sāṅkhya — sāṅkhyové filozofie; ācāryaiḥ — velcí učitelé; abhiṣṭutaḥ — uctívají; trayāṇām — tří; api — jistě; lokānām — světů; upaśāntyai — pro vysvobození; samāhitaḥ — pohroužený do tranzu.

Translation

Překlad

Even now Kapila Muni is staying there in trance for the deliverance of the conditioned souls in the three worlds, and all the ācāryas, or great teachers, of the system of Sāṅkhya philosophy are worshiping Him.

Kapila Muni setrvává na tomto místě dodnes, pohroužený v tranzu pro vysvobození podmíněných duší tří světů. Uctívají Jej všichni ācāryové neboli velcí učitelé sāṅkhyové filozofie.