Skip to main content

Text 23

Text 23

Devanagari

Devanagari

ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् ।
सुत: प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥ २३ ॥

Text

Texto

dhyāyatī bhagavad-rūpaṁ
yad āha dhyāna-gocaram
sutaḥ prasanna-vadanaṁ
samasta-vyasta-cintayā
dhyāyatī bhagavad-rūpaṁ
yad āha dhyāna-gocaram
sutaḥ prasanna-vadanaṁ
samasta-vyasta-cintayā

Synonyms

Palabra por palabra

dhyāyatī — meditating; bhagavat-rūpam — upon the form of the Supreme Personality of Godhead; yat — which; āha — He instructed; dhyāna-gocaram — the object of meditation; sutaḥ — her son; prasanna-vadanam — with a smiling face; samasta — on the whole; vyasta — on the parts; cintayā — with her mind.

dhyāyatī — meditando; bhagavat-rūpam — en la forma de la Suprema Personalidad de Dios; yat — que; āha — Él le enseñó; dhyāna-gocaram — el objeto de meditación; sutaḥ — su hijo; prasanna-vadanam — con un rostro sonriente; samasta — en el todo; vyasta — en las partes; cintayā — con la mente.

Translation

Traducción

Thereafter, having heard with great eagerness and in all detail from her son, Kapiladeva, the eternally smiling Personality of Godhead, Devahūti began to meditate constantly upon the Viṣṇu form of the Supreme Lord.

A continuación, habiendo escuchado con un deseo intenso y con todo detalle la explicación de su hijo, Kapiladeva, la Personalidad de Dios de eterna sonrisa, Devahūti empezó a meditar constantemente en la forma Viṣṇu del Señor Supremo.