Skip to main content

Text 11

Text 11

Devanagari

Devanagari

वार्तायां लुप्यमानायामारब्धायां पुन: पुन: ।
लोभाभिभूतो नि:सत्त्व: परार्थे कुरुते स्पृहाम् ॥ ११ ॥

Text

Texto

vārtāyāṁ lupyamānāyām
ārabdhāyāṁ punaḥ punaḥ
lobhābhibhūto niḥsattvaḥ
parārthe kurute spṛhām
vārtāyāṁ lupyamānāyām
ārabdhāyāṁ punaḥ punaḥ
lobhābhibhūto niḥsattvaḥ
parārthe kurute spṛhām

Synonyms

Palabra por palabra

vārtāyām — when his occupation; lupyamānāyām — is hampered; ārabdhāyām — undertaken; punaḥ punaḥ — again and again; lobha — by greed; abhibhūtaḥ — overwhelmed; niḥsattvaḥ — ruined; para-arthe — for the wealth of others; kurute spṛhām — he longs.

vārtāyām — cuando su trabajo; lupyamānāyām — se ve obstaculizado; ārabdhāyām — emprendido; punaḥ punaḥ — una y otra vez; lobha — por la codicia; abhibhūtaḥ — abrumado; niḥsattvaḥ — arruinado; para-arthe — por la riqueza de otros; kurute spṛhām — suspira.

Translation

Traducción

When he suffers reverses in his occupation, he tries again and again to improve himself, but when he is baffled in all attempts and is ruined, he accepts money from others because of excessive greed.

Si las cosas no le van bien, trata de salir adelante una y otra vez, pero cuando todos sus intentos fracasan y se arruina, su excesiva codicia lo lleva a aceptar dinero de otros.