Skip to main content

Text 40

Sloka 40

Devanagari

Dévanágarí

वैश्रम्भके सुरसने नन्दने पुष्पभद्रके ।
मानसे चैत्ररथ्ये च स रेमे रामया रत: ॥ ४० ॥

Text

Verš

vaiśrambhake surasane
nandane puṣpabhadrake
mānase caitrarathye ca
sa reme rāmayā rataḥ
vaiśrambhake surasane
nandane puṣpabhadrake
mānase caitrarathye ca
sa reme rāmayā rataḥ

Synonyms

Synonyma

vaiśrambhake — in the Vaiśrambhaka garden; surasane — in Surasana; nandane — in Nandana; puṣpabhadrake — in Puṣpabhadraka; mānase — by the Mānasa-sarovara Lake; caitrarathye — in Caitrarathya; ca — and; saḥ — he; reme — enjoyed; rāmayā — by his wife; rataḥ — satisfied.

vaiśrambhake — v zahradě Vaiśrambhace; surasane — v Surasaně; nandane — v Nandaně; puṣpabhadrake — v Puṣpabhadrace; mānase — u jezera Mānasa-sarovara; caitrarathye — v Caitrarathye; ca — a; saḥ — on; reme — užíval si; rāmayā — svou manželkou; rataḥ — uspokojován.

Translation

Překlad

Satisfied by his wife, he enjoyed in that aerial mansion not only on Mount Meru but in different gardens known as Vaiśrambhaka, Surasana, Nandana, Puṣpabhadraka and Caitrarathya, and by the Mānasa-sarovara Lake.

Uspokojován svou manželkou si užíval ve vzdušném zámku nejen na hoře Meru, ale také v různých zahradách, které se jmenovaly Vaiśrambhaka, Surasana, Nandana, Puṣpabhadraka a Caitrarathya, a u jezera Mānasa-sarovara.